8. Tikaṇṇipupphiyatthera-apadānaṃ

46. “Devabhūto ahaṃ santo, accharāhi purakkhato;
pubbakammaṃ saritvāna, buddhaseṭṭhaṃ anussariṃ.
47. “Tikaṇṇipupphaṃ [kiṃkaṇipupphaṃ (ka.)] paggayha, sakaṃ cittaṃ pasādayiṃ;
buddhamhi abhiropesiṃ, vipassimhi narāsabhe.
48. “Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
49. “Tesattatimhito kappe, caturāsuṃ ramuttamā;
sattaratanasampannā, cakkavattī mahabbalā.
50. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā tikaṇṇipupphiyo [kiṃkaṇikapupphiyo (ka.)] thero imā gāthāyo abhāsitthāti;

tikaṇṇipupphiyattherassāpadānaṃ aṭṭhamaṃ;