9. Ekacāriyatthera-apadānaṃ

51. “Tāvatiṃsesu devesu, mahāghoso tadā ahu;
buddho ca loke nibbāti, mayañcamha sarāgino.
52. “Tesaṃ saṃvegajātānaṃ, sokasallasamaṅginaṃ;
sabalena upatthaddho, agamaṃ buddhasantikaṃ.
53. “Mandāravaṃ gahetvāna, saṅgīti [saṇhitaṃ (sī.), saṅgitaṃ (syā.)] abhinimmitaṃ;
parinibbutakālamhi, buddhassa abhiropayiṃ.
54. “Sabbe devānumodiṃsu, accharāyo ca me tadā;
kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.
55. “Saṭṭhikappasahassamhi, ito soḷasa te janā;
mahāmallajanā nāma, cakkavattī mahabbalā.
56. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā ekacāriyo thero imā gāthāyo abhāsitthāti;

ekacāriyattherassāpadānaṃ navamaṃ;