10. Tivaṇṭipupphiyatthera-apadānaṃ

57. “Abhibhūtaṃ panijjhanti [abhibhūtopanijjhanti (sī.)], sabbe saṅgamma te mamaṃ [abhibhuṃ theraṃ panijjhāma, sabbe saṅgamma te mayaṃ (syā.)];
tesaṃ nijjhāyamānānaṃ, pariḷāho ajāyatha.
58. “Sunando nāma nāmena, buddhassa sāvako tadā;
dhammadassissa munino, āgacchi mama santikaṃ.
59. “Ye me baddhacarā āsuṃ, te me pupphaṃ aduṃ tadā;
tāhaṃ pupphaṃ gahetvāna, sāvake abhiropayiṃ.
60. “Sohaṃ kālaṃkato tattha, punāpi upapajjahaṃ;
aṭṭhārase kappasate, vinipātaṃ na gacchahaṃ.
61. “Teraseto kappasate, aṭṭhāsuṃ dhūmaketuno;
sattaratanasampannā, cakkavattī mahabbalā.
62. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā tivaṇṭipupphiyo thero imā gāthāyo abhāsitthāti.

Tivaṇṭipupphiyattherassāpadānaṃ dasamaṃ.

Kuṭajapupphiyavaggo ekūnavīsatimo.

Tassuddānaṃ–
Kuṭajo bandhujīvī ca, koṭumbarikahatthiyo;
isimuggo ca bodhi ca, ekacintī tikaṇṇiko;
ekacārī tivaṇṭi ca, gāthā dvāsaṭṭhi kittitāti.