20. Tamālapupphiyavaggo

1. Tamālapupphiyatthera-apadānaṃ

1. “Cullāsītisahassāni thambhā sovaṇṇayā ahū;
devalaṭṭhipaṭibhāgaṃ, vimānaṃ me sunimmitaṃ.
2. “Tamālapupphaṃ paggayha, vippasannena cetasā;
buddhassa abhiropayiṃ, sikhino lokabandhuno.
3. “Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
4. “Ito vīsatime kappe, candatittoti ekako;
sattaratanasampanno, cakkavattī mahabbalo.
5. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā tamālapupphiyo thero imā gāthāyo abhāsitthāti.

Tamālapupphiyattherassāpadānaṃ paṭhamaṃ.