2. Tiṇasanthārakatthera-apadānaṃ

6. “Yadā vanavāsī [yaṃ dāyavāsiko (sī.)] isi, tiṇaṃ lāyati satthuno;
sabbe padakkhiṇāvaṭṭā [padakkhiṇāvattā (sī. syā.)], pathabyā [puthavyā (sī.)] nipatiṃsu te.
7. “Tamahaṃ tiṇamādāya, santhariṃ dharaṇuttame;
tīṇeva tālapattāni, āharitvānahaṃ tadā.
8. “Tiṇena chadanaṃ katvā, siddhatthassa adāsahaṃ;
sattāhaṃ dhārayuṃ tassa [tattha (syā.)], devamānusasatthuno.
9. “Catunnavutito kappe, yaṃ tiṇaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, tiṇadānassidaṃ phalaṃ.
10. “Pañcasaṭṭhimhito kappe, cattārosuṃ mahaddhanā;
sattaratanasampannā, cakkavattī mahabbalā.
11. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā tiṇasanthārako thero imā gāthāyo abhāsitthāti;

tiṇasanthārakattherassāpadānaṃ dutiyaṃ;