3. Khaṇḍapulliyatthera-apadānaṃ

12. “Phussassa kho bhagavato, thūpo āsi mahāvane;
kuñjarehi tadā bhinno, parūḷho pādapo [parūḷhapādapo (sī.), saṃrūḷho pādapo (syā.)] tahiṃ.
13. “Visamañca samaṃ katvā, sudhāpiṇḍaṃ adāsahaṃ;
tilokagaruno tassa, guṇehi paritosito [parito suto (ka.)].
14. “Dvenavute ito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, sudhāpiṇḍassidaṃ phalaṃ.
15. “Sattasattatikappamhi, jitasenāsuṃ soḷasa;
sattaratanasampannā, cakkavattī mahabbalā.
16. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā khaṇḍaphulliyo thero imā gāthāyo abhāsitthāti;

khaṇḍapulliyattherassāpadānaṃ tatiyaṃ;