4. Asokapūjakatthera-apadānaṃ

17. “Tivarāyaṃ [tipurāyaṃ (syā.)] pure ramme, rājuyyānaṃ ahu tadā;
uyyānapālo tatthāsiṃ, rañño baddhacaro ahaṃ.
18. “Padumo nāma nāmena, sayambhū sappabho ahu;
nisinnaṃ [nisinno (ka.)] puṇḍarīkamhi, chāyā na jahi taṃ muniṃ.
19. “Asokaṃ pupphitaṃ disvā, piṇḍibhāraṃ sudassanaṃ;
buddhassa abhiropesiṃ, jalajuttamanāmino.
20. “Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
21. “Sattatiṃsamhito kappe, soḷasa araṇañjahā [aruṇañjahā (sī.)];
sattaratanasampannā, cakkavattī mahabbalā.
22. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā asokapūjako thero imā gāthāyo abhāsitthāti;

asokapūjakattherassāpadānaṃ catutthaṃ;