5. Aṅkolakatthera-apadānaṃ

23. “Aṅkolaṃ pupphitaṃ disvā, mālāvaraṃ sakosakaṃ [samogadhaṃ (syā.)];
ocinitvāna taṃ pupphaṃ, agamaṃ buddhasantikaṃ.
24. “Siddhattho tamhi samaye, patilīno mahāmuni;
muhuttaṃ paṭimānetvā, guhāyaṃ pupphamokiriṃ.
25. “Catunnavutito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, pupphadānassidaṃ [buddhapūjāyidaṃ (sī. syā.)] phalaṃ.
26. “Chattiṃsamhi ito kappe, āseko devagajjito;
sattaratanasampanno, cakkavattī mahabbalo.
27. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā aṅkolako thero imā gāthāyo abhāsitthāti;

aṅkolakattherassāpadānaṃ pañcamaṃ;