9. Kiṃkaṇikapupphiyatthera-apadānaṃ

47. “Sumaṅgaloti nāmena, sayambhū aparājito;
pavanā nikkhamitvāna, nagaraṃ pāvisī jino.
48. “Piṇḍacāraṃ caritvāna, nikkhamma nagarā muni;
katakiccova sambuddho, so vasī vanamantare.
49. “Kiṃkaṇipupphaṃ paggayha, buddhassa abhiropayiṃ;
pasannacitto sumano, sayambhussa mahesino.
50. “Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
51. “Chaḷāsītimhito kappe, apilāsisanāmako;
sattaratanasampanno, cakkavattī mahabbalo.
52. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā kiṃkaṇikapupphiyo thero imā gāthāyo abhāsitthāti;

kiṃkaṇikapupphiyattherassāpadānaṃ navamaṃ;