10. Yūthikapupphiyatthera-apadānaṃ

53. “Padumuttaro nāma jino, āhutīnaṃ paṭiggaho;
pavanā nikkhamitvāna, vihāraṃ yāti cakkhumā.
54. “Ubho hatthehi paggayha, yūthikaṃ pupphamuttamaṃ;
buddhassa abhiropayiṃ, mettacittassa tādino.
55. “Tena cittappasādena, anubhotvāna sampadā;
kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.
56. “Ito paññāsakappesu, eko āsiṃ janādhipo;
samittanandano nāma, cakkavattī mahabbalo.
57. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā yūthikapupphiyo thero imā gāthāyo abhāsitthāti.

Yūthikapupphiyattherassāpadānaṃ dasamaṃ.

Tamālapupphiyavaggo vīsatimo.

Tassuddānaṃ
Tamālatiṇasanthāro khaṇḍaphulli asokiyo;
aṅkolakī kisalayo, tinduko nelapupphiyo;
kiṃkaṇiko yūthiko ca, gāthā paññāsa aṭṭha cāti.
Atha vagguddānaṃ–
Bhikkhādāyī parivāro, sereyyo sobhito tathā;
chattañca bandhujīvī ca, supāricariyopi ca.
Kumudo kuṭajo ceva, tamāli dasamo kato;
chasatāni ca gāthāni, chasaṭṭhi ca tatuttari.

Bhikkhāvaggadasakaṃ.

Dutiyasatakaṃ samattaṃ.