21. Kaṇikārapupphiyavaggo

1. Kaṇikārapupphiyatthera-apadānaṃ

1. “Kaṇikāraṃ pupphitaṃ disvā, ocinitvānahaṃ tadā;
tissassa abhiropesiṃ, oghatiṇṇassa tādino.
2. “Dvenavute ito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
3. “Pañcattiṃse ito kappe, aruṇapāṇīti vissuto;
sattaratanasampanno, cakkavattī mahabbalo.
4. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā kaṇikārapupphiyo thero imā gāthāyo abhāsitthāti.

Kaṇikārapupphiyattherassāpadānaṃ paṭhamaṃ.