3. Kiṅkaṇipupphiyatthera-apadānaṃ

10. “Kañcanagghiyasaṅkāso, sabbaññū lokanāyako;
odakaṃ dahamoggayha, sināyi lokanāyako.
11. “Paggayha kiṅkaṇiṃ [kiṅkiṇiṃ (sī.)] pupphaṃ, vipassissābhiropayiṃ;
udaggacitto sumano, dvipadindassa tādino.
12. “Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
13. “Sattavīsatikappamhi, rājā bhīmaratho ahu;
sattaratanasampanno, cakkavattī mahabbalo.
14. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā kiṅkaṇipupphiyo [kiṅkiṇikapupphiyo (sī.)] thero imā gāthāyo abhāsitthāti;

kiṅkaṇipupphiyattherassāpadānaṃ tatiyaṃ;