4. Taraṇiyatthera-apadānaṃ

15. “Atthadassī tu bhagavā, dvipadindo narāsabho;
purakkhato sāvakehi, gaṅgātīramupāgami.
16. “Samatitti kākapeyyā, gaṅgā āsi duruttarā;
uttārayiṃ bhikkhusaṅghaṃ, buddhañca dvipaduttamaṃ.
17. “Aṭṭhārase kappasate, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, taraṇāya idaṃ phalaṃ.
18. “Teraseto kappasate, pañca sabbobhavā [sabbhogavā (sī.)] ahuṃ;
sattaratanasampannā, cakkavattī mahabbalā.
19. “Pacchime ca bhave asmiṃ, jātohaṃ brāhmaṇe kule;
saddhiṃ tīhi sahāyehi, pabbajiṃ satthu sāsane.
20. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā taraṇiyo thero imā gāthāyo abhāsitthāti.

Taraṇiyattherassāpadānaṃ catutthaṃ.