5. Nigguṇḍipupphiyatthera-apadānaṃ

21. “Vipassissa bhagavato, āsimārāmiko ahaṃ;
nigguṇḍipupphaṃ paggayha, buddhassa abhiropayiṃ.
22. “Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
23. “Pañcavīse [pañcatiṃse (sī. syā.)] ito kappe, eko āsiṃ janādhipo;
mahāpatāpanāmena, cakkavattī mahabbalo.
24. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā nigguṇḍipupphiyo thero imā gāthāyo abhāsitthāti;

nigguṇḍipupphiyattherassāpadānaṃ pañcamaṃ;