6. Udakadāyakatthera-apadānaṃ

25. “Bhuñjantaṃ samaṇaṃ disvā, vippasannamanāvilaṃ;
ghaṭenodakamādāya, siddhatthassa adāsahaṃ.
26. “Nimmalo homahaṃ ajja, vimalo khīṇasaṃsayo;
bhave nibbattamānamhi, phalaṃ nibbattate mama [subhaṃ (sī.)].
27. “Catunnavutito kappe, udakaṃ yamadāsahaṃ [yaṃ tadā adaṃ (sī.), adadiṃ tadā (syā.)];
duggatiṃ nābhijānāmi, dakadānassidaṃ phalaṃ.
28. “Ekasaṭṭhimhito kappe, ekova vimalo ahu;
sattaratanasampanno, cakkavattī mahabbalo.
29. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā udakadāyako thero imā gāthāyo abhāsitthāti;

udakadāyakattherassāpadānaṃ chaṭṭhaṃ;