10. Pāpanivāriyatthera-apadānaṃ

44. “Tissassa tu bhagavato, devadevassa tādino;
ekacchattaṃ mayā dinnaṃ, vippasannena cetasā.
45. “Nivutaṃ hoti me pāpaṃ, kusalassupasampadā;
ākāse chattaṃ dhārenti, pubbakammassidaṃ phalaṃ.
46. “Carimaṃ vattate mayhaṃ, bhavā sabbe samūhatā;
dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.
47. “Dvenavute ito kappe, yaṃ chattamadadiṃ tadā;
duggatiṃ nābhijānāmi, chattadānassidaṃ phalaṃ.
48. “Dvesattatimhito kappe, aṭṭhāsiṃsu janādhipā;
mahānidānanāmena, rājāno cakkavattino.
49. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā pāpanivāriyo [vātātapanivāriyo (sī.)] thero imā gāthāyo abhāsitthāti.

Pāpanivāriyattherassāpadānaṃ dasamaṃ.

Kaṇikārapupphiyavaggo ekavīsatimo.

Tassuddānaṃ
Kaṇikāro minelañca, kiṅkaṇi taraṇena ca;
nigguṇḍipupphī dakado, salalo ca kuraṇḍako;
ādhārako pāpavārī, aṭṭhatālīsa gāthakāti.