22. Hatthivaggo
1. Hatthidāyakatthera-apadānaṃ
1. “Siddhatthassa bhagavato, dvipadindassa tādino;
nāgaseṭṭho mayā dinno, īsādanto urūḷhavā.
2. “Uttamatthaṃ anubhomi, santipadamanuttaraṃ;
nāgadānaṃ [aggadānaṃ (sī. ka.)] mayā dinnaṃ, sabbalokahitesino.
3. “Catunnavutito kappe, yaṃ nāga [dāna (sī. ka.)] madadiṃ tadā;
duggatiṃ nābhijānāmi, nāgadānassidaṃ phalaṃ.
4. “Aṭṭhasattatikappamhi, soḷasāsiṃsu khattiyā;
samantapāsādikā nāma, cakkavattī mahabbalā.
5. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā hatthidāyako thero imā gāthāyo abhāsitthāti.
Hatthidāyakattherassāpadānaṃ paṭhamaṃ.