2. Pānadhidāyakatthera-apadānaṃ

6. “Āraññikassa isino, cirarattatapassino [jhāyino, mettacittatapassino (syā.)];
buddhassa [dhammassa (syā. ka.)] bhāvitattassa, adāsiṃ pānadhiṃ ahaṃ.
7. “Tena kammena dvipadinda, lokajeṭṭha narāsabha;
dibbayānaṃ [sabbaṃ yānaṃ (sī.)] anubhomi, pubbakammassidaṃ phalaṃ.
8. “Catunnavute ito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, pānadhissa idaṃ phalaṃ.
9. “Sattasattatito kappe, aṭṭha āsiṃsu khattiyā;
suyānā nāma nāmena, cakkavattī mahabbalā.
10. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā pānadhidāyako thero imā gāthāyo abhāsitthāti;

pānadhidāyakattherassāpadānaṃ dutiyaṃ;