3. Saccasaññakatthera-apadānaṃ

11. “Vessabhū tamhi samaye, bhikkhusaṅghapurakkhato;
deseti ariyasaccāni, nibbāpento mahājanaṃ.
12. “Paramakāruññapattomhi, samitiṃ agamāsahaṃ;
sohaṃ nisinnako santo, dhammamassosi satthuno.
13. “Tassāhaṃ dhammaṃ sutvāna, devalokaṃ agacchahaṃ;
tiṃsakappāni devesu, avasiṃ tatthahaṃ pure.
14. “Ekattiṃse ito kappe, yaṃ saññamalabhiṃ tadā;
duggatiṃ nābhijānāmi, saccasaññāyidaṃ phalaṃ.
15. “Chabbīsamhi ito kappe, eko āsiṃ janādhipo;
ekaphusitanāmena, cakkavattī mahabbalo.
16. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā saccasaññako thero imā gāthāyo abhāsitthāti;

saccasaññakattherassāpadānaṃ tatiyaṃ;