5. Raṃsisaññakatthera-apadānaṃ
21. “Udentaṃ sataraṃsiṃva, pītaraṃsiṃva [sitaraṃsiṃ va (sī. syā.)] bhāṇumaṃ;
byagghūsabhaṃva pavaraṃ, sujātaṃ pabbatantare.
22. “Buddhassa ānubhāvo so, jalate pabbatantare;
raṃse [raṃsyā (?)] Cittaṃ pasādetvā, kappaṃ saggamhi modahaṃ.
23. “Avasesesu kappesu, kusalaṃ caritaṃ mayā;
tena cittappasādena, buddhānussatiyāpi ca.
24. “Tiṃsakappasahasseto, yaṃ saññamalabhiṃ tadā;
duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.
25. “Sattapaññāsakappamhi, eko āsiṃ janādhipo;
sujāto nāma nāmena, cakkavattī mahabbalo.
26. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”; itthaṃ sudaṃ āyasmā raṃsisaññako thero imā gāthāyo abhāsitthāti;
raṃsisaññakattherassāpadānaṃ pañcamaṃ;