5. Raṃsisaññakatthera-apadānaṃ

21. “Udentaṃ sataraṃsiṃva, pītaraṃsiṃva [sitaraṃsiṃ va (sī. syā.)] bhāṇumaṃ;
byagghūsabhaṃva pavaraṃ, sujātaṃ pabbatantare.
22. “Buddhassa ānubhāvo so, jalate pabbatantare;
raṃse [raṃsyā (?)] Cittaṃ pasādetvā, kappaṃ saggamhi modahaṃ.
23. “Avasesesu kappesu, kusalaṃ caritaṃ mayā;
tena cittappasādena, buddhānussatiyāpi ca.
24. “Tiṃsakappasahasseto, yaṃ saññamalabhiṃ tadā;
duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.
25. “Sattapaññāsakappamhi, eko āsiṃ janādhipo;
sujāto nāma nāmena, cakkavattī mahabbalo.
26. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā raṃsisaññako thero imā gāthāyo abhāsitthāti;

raṃsisaññakattherassāpadānaṃ pañcamaṃ;