6. Sandhitatthera-apadānaṃ

27. “Assatthe haritobhāse, saṃvirūḷhamhi pādape;
ekaṃ buddhagataṃ saññaṃ, alabhiṃhaṃ [alabhissaṃ (sī.)] patissato.
28. “Ekattiṃse ito kappe, yaṃ saññamalabhiṃ tadā;
tassā saññāya vāhasā, patto me āsavakkhayo.
29. “Ito terasakappamhi, dhaniṭṭho nāma khattiyo;
sattaratanasampanno, cakkavattī mahabbalo.
30. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā sandhito [saṇṭhito (sī.)] thero imā gāthāyo abhāsitthāti;

sandhitattherassāpadānaṃ chaṭṭhaṃ;