7. Tālavaṇṭadāyakatthera-apadānaṃ

31. “Tālavaṇṭaṃ mayā dinnaṃ, tissassādiccabandhuno;
gimhanibbāpanatthāya, pariḷāhopasantiyā.
32. “Sannibbāpemi rāgaggiṃ, dosaggiñca taduttariṃ;
nibbāpemi ca mohaggiṃ, tālavaṇṭassidaṃ phalaṃ.
33. “Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.
34. “Dvenavute ito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, tālavaṇṭassidaṃ phalaṃ.
35. “Tesaṭṭhimhi ito kappe, mahānāmasanāmako;
sattaratanasampanno, cakkavattī mahabbalo.
36. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā tālavaṇṭadāyako thero imā gāthāyo abhāsitthāti;

tālavaṇṭadāyakattherassāpadānaṃ sattamaṃ;