8. Akkantasaññakatthera-apadānaṃ

37. “Kusāṭakaṃ gahetvāna, upajjhāyassahaṃ pure;
mantañca anusikkhāmi, ganthādosassa [kaṇḍabhedassa (sī.), gaṇḍabhedassa (syā.)] pattiyā.
38. “Addasaṃ virajaṃ buddhaṃ, āhutīnaṃ paṭiggahaṃ;
usabhaṃ pavaraṃ aggaṃ, tissaṃ buddhaṃ gaṇuttamaṃ [gajuttamaṃ (syā.)].
39. “Kusāṭakaṃ pattharitaṃ, akkamantaṃ naruttamaṃ;
samuggataṃ mahāvīraṃ, lokajeṭṭhaṃ narāsabhaṃ.
40. “Disvā taṃ lokapajjotaṃ, vimalaṃ candasannibhaṃ;
avandiṃ satthuno pāde, vippasannena cetasā.
41. “Catunnavutito kappe, yaṃ adāsiṃ kusāṭakaṃ;
duggatiṃ nābhijānāmi, kusāṭakassidaṃ phalaṃ.
42. “Sattatiṃse ito kappe, eko āsiṃ janādhipo;
sunando nāma nāmena, cakkavattī mahabbalo.
43. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā akkantasaññako thero imā gāthāyo abhāsitthāti.

Akkantasaññakattherassāpadānaṃ aṭṭhamaṃ.