9. Sappidāyakatthera-apadānaṃ

44. “Nisinno pāsādavare, nārīgaṇapurakkhato;
byādhitaṃ samaṇaṃ disvā, abhināmesahaṃ gharaṃ.
45. “Upaviṭṭhaṃ mahāvīraṃ, devadevaṃ narāsabhaṃ;
sappitelaṃ mayā dinnaṃ, siddhatthassa mahesino.
46. “Passaddhadarathaṃ disvā, vippasannamukhindriyaṃ;
vanditvā satthuno pāde, anusaṃsāvayiṃ pure.
47. “Disvā maṃ suppasannattaṃ [suppasannantaṃ (syā. ka.) suppasannacittanti attho], iddhiyā pāramiṅgato;
nabhaṃ abbhuggamī dhīro, haṃsarājāva ambare.
48. “Catunnavutito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, sappitelassidaṃ phalaṃ.
49. “Ito sattarase kappe, jutideva [dutideva (syā.), tutideva (ka.)] sanāmako;
sattaratanasampanno, cakkavattī mahabbalo.
50. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā sappidāyako thero imā gāthāyo abhāsitthāti;

sappidāyakattherassāpadānaṃ navamaṃ;