10. Pāpanivāriyatthera-apadānaṃ

51. “Piyadassissa bhagavato, caṅkamaṃ sodhitaṃ mayā;
naḷakehi paṭicchannaṃ, vātātapanivāraṇaṃ.
52. “Pāpaṃ vivajjanatthāya, kusalassupasampadā;
kilesānaṃ pahānāya, padahiṃ satthu sāsane.
53. “Ito ekādase kappe, aggidevoti vissuto;
sattaratanasampanno, cakkavattī mahabbalo.
54. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā pāpanivāriyo [vātātapanivāriyo (?)] Thero imā gāthāyo abhāsitthāti;

pāpanivāriyattherassāpadānaṃ dasamaṃ;

hatthivaggo bāvīsatimo;

tassuddānaṃ–
hatthi pānadhi saccañca, ekasaññi ca raṃsiko;
sandhito tālavaṇṭañca, tathā akkantasaññako;
sappi pāpanivārī ca, catuppaññāsa gāthakāti.