23. Ālambaṇadāyakavaggo

1. Ālambaṇadāyakatthera-apadānaṃ

1. “Atthadassissa bhagavato, lokajeṭṭhassa tādino;
ālambaṇaṃ mayā dinnaṃ, dvipadindassa tādino.
2. “Dharaṇiṃ paṭipajjāmi, vipulaṃ sāgarapparaṃ;
pāṇesu ca issariyaṃ, vattemi vasudhāya ca.
3. “Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
4. “Ito dvesaṭṭhikappamhi, tayo āsiṃsu khattiyā;
ekāpassitanāmā te, cakkavattī mahabbalā.
5. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā ālambaṇadāyako thero imā gāthāyo abhāsitthāti.

Ālambaṇadāyakattherassāpadānaṃ paṭhamaṃ.