2. Ajinadāyakatthera-apadānaṃ

6. “Ekattiṃse ito kappe, gaṇasatthārako ahaṃ;
addasaṃ virajaṃ buddhaṃ, āhutīnaṃ paṭiggahaṃ.
7. “Cammakhaṇḍaṃ mayā dinnaṃ, sikhino lokabandhuno;
tena kammena dvipadinda, lokajeṭṭha narāsabha.
8. “Sampattiṃ anubhotvāna, kilese jhāpayiṃ ahaṃ;
dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.
9. “Ekattiṃse ito kappe, ajinaṃ yaṃ adāsahaṃ;
duggatiṃ nābhijānāmi, ajinassa idaṃ phalaṃ.
10. “Ito pañcamake kappe, rājā āsiṃ sudāyako;
sattaratanasampanno, cakkavattī mahabbalo.
11. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā ajinadāyako thero imā gāthāyo abhāsitthāti;

ajinadāyakattherassāpadānaṃ dutiyaṃ;