3. Dverataniyatthera-apadānaṃ

12. “Migaluddo pure āsiṃ, araññe kānane ahaṃ;
addasaṃ virajaṃ buddhaṃ, āhutīnaṃ paṭiggahaṃ.
13. “Maṃsapesi mayā dinnā, vipassissa mahesino;
sadevakasmiṃ lokasmiṃ, issaraṃ kārayāmahaṃ.
14. “Iminā maṃsadānena, ratanaṃ nibbattate mama;
duveme ratanā loke, diṭṭhadhammassa pattiyā.
15. “Tehaṃ sabbe anubhomi, maṃsadānassa sattiyā;
gattañca mudukaṃ mayhaṃ, paññā nipuṇavedanī.
16. “Ekanavutito kappe, yaṃ maṃsamadadiṃ tadā;
duggatiṃ nābhijānāmi, maṃsadānassidaṃ phalaṃ.
17. “Ito catutthake kappe, eko āsiṃ janādhipo;
mahārohitanāmo so, cakkavattī mahabbalo.
18. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā dverataniyo [dvirataniyo (sī.)] thero imā gāthāyo abhāsitthāti;

dverataniyattherassāpadānaṃ tatiyaṃ;

dasamaṃ bhāṇavāraṃ;