4. Ārakkhadāyakatthera-apadānaṃ

19. “Siddhatthassa bhagavato, vedi kārāpitā [vedikā kāritā (syā.)] mayā;
ārakkho ca mayā dinno, sugatassa mahesino.
20. “Tena kammavisesena, na passiṃ bhayabheravaṃ;
kuhiñci upapannassa, tāso mayhaṃ na vijjati.
21. “Catunnavutito kappe, yaṃ vediṃ kārayiṃ pure;
duggatiṃ nābhijānāmi, vedikāya idaṃ phalaṃ.
22. “Ito chaṭṭhamhi kappamhi, apassenasanāmako;
sattaratanasampanno, cakkavattī mahabbalo.
23. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā ārakkhadāyako thero imā gāthāyo abhāsitthāti;

ārakkhadāyakattherassāpadānaṃ catutthaṃ;