5. Abyādhikatthera-apadānaṃ
24. “Vipassissa bhagavato, aggisālaṃ adāsahaṃ;
byādhikānañca āvāsaṃ, uṇhodakapaṭiggahaṃ.
25. “Tena kammenayaṃ mayhaṃ, attabhāvo sunimmito;
byādhāhaṃ nābhijānāmi, puññakammassidaṃ phalaṃ.
26. “Ekanavutito kappe, yaṃ sālamadadiṃ tadā;
duggatiṃ nābhijānāmi, aggisālāyidaṃ phalaṃ.
27. “Ito ca sattame kappe, ekosiṃ aparājito [eko āsiṃ narādhipo (syā.)];
sattaratanasampanno, cakkavattī mahabbalo.
28. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”; itthaṃ sudaṃ āyasmā abyādhiko thero imā gāthāyo abhāsitthāti;
abyādhikattherassāpadānaṃ pañcamaṃ;