6. Aṅkolapupphiyatthera-apadānaṃ

29. “Nārado [varado (ka.)] iti me nāmaṃ, kassapo iti maṃ vidū;
addasaṃ samaṇānaggaṃ, vipassiṃ devasakkataṃ.
30. “Anubyañjanadharaṃ buddhaṃ, āhutīnaṃ paṭiggahaṃ;
aṅkolapupphaṃ [vakulapupphaṃ (syā.), bakolapupphaṃ (ka.)] paggayha, buddhassa abhiropayiṃ.
31. “Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
32. “Catusattatito kappe, romaso nāma khattiyo;
āmukkamālābharaṇo, sayoggabalavāhano.
33. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā aṅkolapupphiyo [vakulapupphiyo (syā.), bakolapupphiyo (ka.)] thero imā gāthāyo abhāsitthāti;

aṅkolapupphiyattherassāpadānaṃ chaṭṭhaṃ;