9. Sukatāveḷiyatthera-apadānaṃ

43. “Asito nāma nāmena, mālākāro ahaṃ [ahuṃ (?)] Tadā;
āveḷaṃ paggahetvāna, rañño dātuṃ vajāmahaṃ.
44. “Asampattomhi [asampattamhi (sī.), asampattova (?)] Rājānaṃ, addasaṃ sikhināyakaṃ;
haṭṭho haṭṭhena cittena, buddhassa abhiropayiṃ.
45. “Ekattiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
46. “Pañcavīse ito kappe, rājāhosiṃ mahabbalo;
vebhāro nāma nāmena, cakkavattī mahabbalo.
47. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā sukatāveḷiyo thero imā gāthāyo abhāsitthāti;

sukatāveḷiyattherassāpadānaṃ navamaṃ;