10. Ekavandaniyatthera-apadānaṃ

48. “Usabhaṃ pavaraṃ vīraṃ, vessabhuṃ vijitāvinaṃ;
pasannacitto sumano, buddhaseṭṭhamavandahaṃ.
49. “Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, vandanāya idaṃ phalaṃ.
50. “Catuvīsatikappamhi, vikatānandanāmako;
sattaratanasampanno, cakkavattī mahabbalo.
51. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā ekavandaniyo thero imā gāthāyo abhāsitthāti;

ekavandaniyattherassāpadānaṃ dasamaṃ;

ālambaṇadāyakavaggo tevīsatimo;

tassuddānaṃ–
ālambaṇañca ajinaṃ, maṃsadārakkhadāyako;
abyādhi aṅkolaṃ [vakulaṃ (syā.), bakuḷaṃ (ka.)] soṇṇaṃ, miñja-āveḷavandanaṃ;
pañcapaññāsa gāthāyo, gaṇitā atthadassibhi.