2. Bhājanapālakatthera-apadānaṃ

5. “Nagare bandhumatiyā, kumbhakāro ahaṃ tadā;
bhājanaṃ anupālesiṃ, bhikkhusaṅghassa tāvade.
6. “Ekanavutito kappe, bhājanaṃ anupālayiṃ;
duggatiṃ nābhijānāmi, bhājanassa idaṃ phalaṃ.
7. “Tepaññāse ito kappe, anantajālināmako;
sattaratanasampanno, cakkavattī mahabbalo.
8. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā bhājanapālako [bhājanadāyako (sī. syā.)] thero imā gāthāyo abhāsitthāti;

bhājanapālakattherassāpadānaṃ dutiyaṃ;