3. Sālapupphiyatthera-apadānaṃ

9. “Aruṇavatiyā nagare, ahosiṃ pūpiko tadā;
mama dvārena gacchantaṃ, sikhinaṃ addasaṃ jinaṃ.
10. “Buddhassa pattaṃ paggayha, sālapupphaṃ adāsahaṃ;
sammaggatassa buddhassa, vippasannena cetasā.
11. “Ekattiṃse ito kappe, yaṃ pupphamabhidāsahaṃ [yaṃ khajjakamadāsahaṃ (sī.), yaṃ khajjamabhidāsahaṃ (ka.) sālapupphanāmakaṃ khajjakaṃ vā bhaveyya];
duggatiṃ nābhijānāmi, sālapupphassidaṃ phalaṃ.
12. “Ito cuddasakappamhi, ahosiṃ amitañjalo;
sattaratanasampanno, cakkavattī mahabbalo.
13. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā sālapupphiyo thero imā gāthāyo abhāsitthāti;

sālapupphiyattherassāpadānaṃ tatiyaṃ;