4. Kilañjadāyakatthera-apadānaṃ

14. “Tivarāyaṃ pure ramme, naḷakāro ahaṃ tadā;
siddhatthe lokapajjote, pasannā janatā tahiṃ.
15. “Pūjatthaṃ lokanāthassa, kilañjaṃ pariyesati;
buddhapūjaṃ karontānaṃ, kilañjaṃ adadiṃ ahaṃ.
16. “Catunnavutito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, kilañjassa idaṃ phalaṃ.
17. “Sattasattatikappamhi, rājā āsiṃ jaladdharo [jutindharo (sī.)];
sattaratanasampanno, cakkavattī mahabbalo.
18. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā kilañjadāyako thero imā gāthāyo abhāsitthāti;

kilañjadāyakattherassāpadānaṃ catutthaṃ;