8. Ambayāgadāyakatthera-apadānaṃ

30. “Sake sippe apatthaddho, agamaṃ kānanaṃ ahaṃ;
sambuddhaṃ yantaṃ disvāna, ambayāgaṃ adāsahaṃ.
31. “Ekanavutito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, ambayāgassidaṃ phalaṃ.
32. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā ambayāgadāyako thero imā gāthāyo abhāsitthāti;

ambayāgadāyakattherassāpadānaṃ aṭṭhamaṃ;

9. jagatikārakatthera-apadānaṃ

33. “nibbute lokanāthamhi, atthadassi naruttame;
jagatī kāritā mayhaṃ, buddhassa thūpamuttame.
34. “Aṭṭhārase kappasate, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, jagatiyā idaṃ phalaṃ.
35. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā jagatikārako thero imā gāthāyo abhāsitthāti;

jagatikārakattherassāpadānaṃ navamaṃ;