10. Vāsidāyakatthera-apadānaṃ
36. “Kammārohaṃ pure āsiṃ, tivarāyaṃ puruttame;
ekā vāsi mayā dinnā, sayambhuṃ aparājitaṃ [sayambhumhiparājite (?)].
37. “Catunnavutito kappe, yaṃ vāsimadadiṃ tadā;
duggatiṃ nābhijānāmi, vāsidānassidaṃ phalaṃ.
38. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”; itthaṃ sudaṃ āyasmā vāsidāyako thero imā gāthāyo abhāsitthāti;
vāsidāyakattherassāpadānaṃ dasamaṃ;
udakāsanavaggo catuvīsatimo;
tassuddānaṃ
udakāsanabhājanaṃ, sālapupphī kilañjako;
vedikā vaṇṇakāro ca, piyāla-ambayāgado;
jagatī vāsidātā ca, gāthā tiṃsa ca aṭṭha ca.