25. Tuvaradāyakavaggo

1. Tuvaradāyakatthera-apadānaṃ

1. “Migaluddo pure āsiṃ, araññe kānane ahaṃ;
bharitvā tuvaramādāya [bharitvā turavamādāya (ka.), bhajjitaṃ tuvaramādāya (?) Ettha tuvaranti muggakalāyasadisaṃ tuvaraṭṭhinti tadaṭṭhakathā. Tuvaro dhaññabhedeti sakkatābhidhāne], saṅghassa adadiṃ ahaṃ.
2. “Ekanavutito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, tuvarassa idaṃ phalaṃ.
3. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā tuvaradāyako thero imā gāthāyo abhāsitthāti.

Tuvaradāyakattherassāpadānaṃ paṭhamaṃ.