2. Nāgakesariyatthera-apadānaṃ

4. “Dhanuṃ advejjhaṃ katvāna, vanamajjhogahiṃ ahaṃ;
kesaraṃ ogataṃ [osaraṃ (syā.), osaṭaṃ (sī.)] disvā, patapattaṃ samuṭṭhitaṃ.
5. “Ubho hatthehi paggayha, sire katvāna añjaliṃ;
buddhassa abhiropesiṃ, tissassa lokabandhuno.
6. “Dvenavute ito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
7. “Tesattatimhi kappamhi [sattasattatime kappe (syā.)], satta kesaranāmakā;
sattaratanasampannā, cakkavattī mahabbalā.
8. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā nāgakesariyo thero imā gāthāyo abhāsitthāti;

nāgakesariyattherassāpadānaṃ dutiyaṃ;