3. Naḷinakesariyatthera-apadānaṃ

9. “Jātassarassa vemajjhe, vasāmi jalakukkuṭo;
addasāhaṃ [athaddasaṃ (sī. syā.)] devadevaṃ, gacchantaṃ anilañjase.
10. “Tuṇḍena kesariṃ [kesaraṃ (syā.)] gayha, vippasannena cetasā;
buddhassa abhiropesiṃ, tissassa lokabandhuno.
11. “Dvenavute ito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
12. “Tesattatimhi kappamhi, satta kesaranāmakā [satapattasanāmako (sī. syā.)];
sattaratanasampannā, cakkavattī mahabbalā.
13. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā naḷinakesariyo thero imā gāthāyo abhāsitthāti;

naḷinakesariyattherassāpadānaṃ tatiyaṃ;