4. Viravapupphiyatthera-apadānaṃ

14. “Khīṇāsavasahassehi, niyyāti lokanāyako;
viravapupphamādāya [viravipupphaṃ paggayha (sī.)], buddhassa abhiropayiṃ.
15. “Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
16. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā viravapupphiyo thero imā gāthāyo abhāsitthāti;

viravapupphiyattherassāpadānaṃ catutthaṃ;

5. kuṭidhūpakatthera-apadānaṃ

17. “siddhatthassa bhagavato, ahosiṃ kuṭigopako;
kālena kālaṃ dhūpesiṃ, pasanno sehi pāṇibhi.
18. “Catunnavutito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, dhūpadānassidaṃ [buddhapūjāyidaṃ (sī.)] phalaṃ.
19. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā kuṭidhūpako thero imā gāthāyo abhāsitthāti;

kuṭidhūpakattherassāpadānaṃ pañcamaṃ;