6. Pattadāyakatthera-apadānaṃ

20. “Paramena damathena, siddhatthassa mahesino;
pattadānaṃ mayā dinnaṃ, ujubhūtassa tādino.
21. “Catunnavutito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, pattadānassidaṃ phalaṃ.
22. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā pattadāyako thero imā gāthāyo abhāsitthāti;

pattadāyakattherassāpadānaṃ chaṭṭhaṃ;

7. dhātupūjakatthera-apadānaṃ

23. “nibbute lokanāthamhi, siddhatthamhi naruttame;
ekā dhātu mayā laddhā, dvipadindassa tādino.
24. “Tāhaṃ dhātuṃ gahetvāna, buddhassādiccabandhuno;
pañcavasse paricariṃ, tiṭṭhantaṃva naruttamaṃ.
25. “Catunnavutito kappe, yaṃ dhātuṃ pūjayiṃ tadā;
duggatiṃ nābhijānāmi, dhātupaṭṭhahane phalaṃ.
26. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā dhātupūjako thero imā gāthāyo abhāsitthāti;

dhātupūjakattherassāpadānaṃ sattamaṃ;