6. Pattadāyakatthera-apadānaṃ
20. “Paramena damathena, siddhatthassa mahesino;
pattadānaṃ mayā dinnaṃ, ujubhūtassa tādino.
21. “Catunnavutito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, pattadānassidaṃ phalaṃ.
22. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”; itthaṃ sudaṃ āyasmā pattadāyako thero imā gāthāyo abhāsitthāti;
pattadāyakattherassāpadānaṃ chaṭṭhaṃ;
7. dhātupūjakatthera-apadānaṃ
23. “nibbute lokanāthamhi, siddhatthamhi naruttame;
ekā dhātu mayā laddhā, dvipadindassa tādino.
24. “Tāhaṃ dhātuṃ gahetvāna, buddhassādiccabandhuno;
pañcavasse paricariṃ, tiṭṭhantaṃva naruttamaṃ.
25. “Catunnavutito kappe, yaṃ dhātuṃ pūjayiṃ tadā;
duggatiṃ nābhijānāmi, dhātupaṭṭhahane phalaṃ.
26. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”; itthaṃ sudaṃ āyasmā dhātupūjako thero imā gāthāyo abhāsitthāti;
dhātupūjakattherassāpadānaṃ sattamaṃ;