7. Mañjaripūjakatthera-apadānaṃ

23. “Mañjarikaṃ karitvāna, rathiyaṃ paṭipajjahaṃ;
addasaṃ samaṇānaggaṃ, bhikkhusaṅghapurakkhataṃ.
24. “Pasannacitto sumano, paramāya ca pītiyā;
ubho hatthehi paggayha, buddhassa abhiropayiṃ.
25. “Dvenavute ito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, pupphapūjāyidaṃ phalaṃ.
26. “Ito tesattatikappe, eko āsiṃ mahīpati;
jotiyo nāma nāmena, cakkavattī mahabbalo.
27. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā mañjaripūjako thero imā gāthāyo abhāsitthāti;

mañjaripūjakattherassāpadānaṃ sattamaṃ;