8. Paṇṇadāyakatthera-apadānaṃ

28. “Pabbate himavantamhi, vākacīradharo ahaṃ;
aloṇapaṇṇabhakkhomhi, niyamesu ca saṃvuto.
29. “Pātarāse anuppatte, siddhattho upagacchi maṃ;
tāhaṃ buddhassa pādāsiṃ, pasanno sehi pāṇibhi.
30. “Catunnavutito kappe, yaṃ paṇṇamadadiṃ tadā;
duggatiṃ nābhijānāmi, paṇṇadānassidaṃ phalaṃ.
31. “Sattavīsatikappamhi rājā āsiṃ sadatthiyo [yadatthiyo (sī. syā.)];
sattaratanasampanno, cakkavattī mahabbalo.
32. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā paṇṇadāyako thero imā gāthāyo abhāsitthāti;

paṇṇadāyakattherassāpadānaṃ aṭṭhamaṃ;