9. Kuṭidāyakatthera-apadānaṃ

33. “Vipinacārī sambuddho, rukkhamūle vasī tadā;
paṇṇasālaṃ karitvāna, adāsiṃ aparājite.
34. “Ekanavutito kappe, yaṃ paṇṇakuṭikaṃ adaṃ;
duggatiṃ nābhijānāmi, kuṭidānassidaṃ phalaṃ.
35. “Aṭṭhavīse [aṭṭhatiṃse (syā.)] ito kappe, soḷasāsiṃsu rājāno;
sabbattha abhivassīti, vuccare cakkavattino.
36. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā kuṭidāyako thero imā gāthāyo abhāsitthāti;

kuṭidāyakattherassāpadānaṃ navamaṃ;