10. Aggapupphiyatthera-apadānaṃ

37. “Suvaṇṇavaṇṇaṃ sambuddhaṃ, nisinnaṃ pabbatantare;
obhāsayantaṃ raṃsena [raṃsiyā (syā.)], sikhinaṃ sikhinaṃ yathā.
38. “Aggajaṃ pupphamādāya, upāgacchiṃ naruttamaṃ;
pasannacitto sumano, buddhassa abhiropayiṃ.
39. “Ekattiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
40. “Pañcavīsatikappamhi, ahosi amitogato [amitavhayo (sī.)];
sattaratanasampanno, cakkavattī mahabbalo.
41. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā aggapupphiyo thero imā gāthāyo abhāsitthāti;

aggapupphiyattherassāpadānaṃ dasamaṃ;

thomakavaggo chabbīsatimo;

tassuddānaṃ–
thomakekāsanacitakaṃ, campako sattapāṭali;
pānadhi [pāhano (sī.), pādu (syā.)] mañjarī paṇṇaṃ, kuṭido aggapupphiyo;
gāthāyo gaṇitā cettha, ekatālīsameva cāti.