27. Padumukkhipavaggo

1. Ākāsukkhipiyatthera-apadānaṃ

1. “Suvaṇṇavaṇṇaṃ siddhatthaṃ, gacchantaṃ antarāpaṇe;
jalajagge duve gayha, upāgacchiṃ narāsabhaṃ.
2. “Ekañca pupphaṃ pādesu, buddhaseṭṭhassa nikkhipiṃ;
ekañca pupphaṃ paggayha, ākāse ukkhipiṃ ahaṃ.
3. “Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, pupphadānassidaṃ phalaṃ.
4. “Ito chattiṃsakappamhi, eko āsiṃ mahīpati;
antalikkhakaro nāma, cakkavattī mahabbalo.
5. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā ākāsukkhipiyo thero imā gāthāyo abhāsitthāti.

Ākāsukkhipiyattherassāpadānaṃ paṭhamaṃ.