4. Padīpadāyakatthera-apadānaṃ

14. “Devabhūto ahaṃ santo, oruyha pathaviṃ tadā;
padīpe pañca pādāsiṃ, pasanno sehi pāṇibhi.
15. “Catunnavutito kappe, yaṃ padīpamadaṃ tadā;
duggatiṃ nābhijānāmi, dīpadānassidaṃ phalaṃ.
16. “Pañcapaññāsake kappe, eko āsiṃ mahīpati;
samantacakkhunāmena, cakkavattī mahabbalo.
17. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā padīpadāyako [apaṇṇadīpiyo (sī. ka.)] thero imā gāthāyo abhāsitthāti;

padīpadāyakattherassāpadānaṃ catutthaṃ;