5. Biḷālidāyakatthera-apadānaṃ

18. “Himavantassāvidūre romaso nāma pabbato;
tamhi pabbatapādamhi, samaṇo bhāvitindriyo.
19. “Biḷāliyo gahetvāna, samaṇassa adāsahaṃ;
anumodi mahāvīro, sayambhū aparājito.
20. “Biḷālī te mama dinnā, vippasannena cetasā;
bhave nibbattamānamhi, phalaṃ nibbattataṃ tava.
21. “Catunnavutito kappe, yaṃ biḷālimadāsahaṃ;
duggatiṃ nābhijānāmi, biḷāliyā idaṃ phalaṃ.
22. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā biḷālidāyako thero imā gāthāyo abhāsitthāti;

biḷālidāyakattherassāpadānaṃ pañcamaṃ;